A 581-4 Siddhāntakaumudī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 581/4
Title: Siddhāntakaumudī
Dimensions: 28.3 x 11 cm x 46 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/621
Remarks:
Reel No. A 581-4 Inventory No. 64493
Title Siddhāntakaumudī
Author Bhaṭṭojidīkṣita
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Incomplete
Size 28.3 x 11cm
Folios 70
Lines per Folio 8-11
Foliation Numerals in both margins of the verso side.
Date of Copying [ VS] 1876 sudī 5 ?
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5-621
Used for edition no/yes
Manuscript Features
The foliation is continue from 1-24 and again numbered from 1. Almost folios contain some informatiom in the margins.
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ || ||
dhātoḥ 3 | 1 | 91 | ātṛtīyasamāpter adhikāroyaṃ | tatropapadaṃ saptamīstham |
kṛd atiṅ 3 | 1 | 93 | vāsarūpostriyāṃ 3 | 1 | 94 | paribhāṣeyaṃ | asmin dhātv adhikāre
ʼsarūpo ʼpavādapratyayaḥ | utsargasya bādhako vā syāt stryadhikāroktaṃ vinā |
kṛtyāḥ 3 | 1 | 95 | adhikāroyaṃ | ṇvulaḥ prāk | karttari kṛt | kṛtpratyayaḥ karttari syād iti
prāpte | tayor eva kṛtyaktakhalarthāḥ 3 | 4 | 70 | ete bhāvakarmaṇor eva syuḥ |
tavyattavānīyaraḥ 3 | 1| 96 | dhātor ete pratyayā(!) syuḥ | takārephau svarārthau |
edhitavyaṃ | edhanīyaṃ tvayā | bhāve autsargikam ekavacanaṃ klībatvaṃ ca |
cetavyaś cayanīyo vā dharmas tathā | vases tavyat karttari ṇic ca | vasatīti vāstavyaḥ|
kelimara upasaṃkhyānam | pacelimā māṣāḥ paktavyāḥ | ityarthaḥ | bhidelimā(!) saralā bhettavyā ityarthaḥ | karmaṇi pratyayaḥ | vṛttikāras tu karmakarttari cāyam iṣyata ity āha tad bhāṣyaviruddhaṃ | kṛty acaḥ 8 | 4 | 29 | upasargasthān nimittāt parasyāca uttarasya kṛtthasya nasya ṇatvaṃ syāt | prayāṇīyam | acaḥ kim | pramagnaḥ | (fol.1v1-8)
End
tūṣṇīmi bhuvaḥ | [[ 3 | 4 | 63 ]] tūṣṇīṃśabde bhuvaḥ ktvāṇamulau staḥ | tūṣṇīṃbhūya | tūṣṇīṃ bhūtvā | tūṣṇīṃbhāvaṃ | anvacyānulomye | [[ 3 | 4 | 64]] anvakśabde upapade bhuvaḥ ktvāṇamulau sta ānukūlye gamyamāne anvagbhūyāste | anvagbhūtvā |
anvagbhāvaṃ | agrataḥ pārśvataḥ pṛṣṭhato vānukūlo bhūtvā āsta ityarthaḥ
ānulomye kiṃ | anvagbhūtvā tiṣṭhati pṛṣṭhato bhūtvetyarthaḥ ||
itthaṃ laukikaśabdānāṃ diṅmātram iha darśitaṃ |
vistaras tu yathāśāstraṃ darśitaḥ śabdakaustubhe || 1 ||
bhaṭṭojidīkṣitakṛtiḥ saiṣā siddhāntakaumudī || ||
prītyai bhūyād bhagavator bhavānīviśvanāthayoḥ || (fol.46r8-46v4)
Colophon
iti śrībhaṭṭojidīkṣitaviracitāyāṃ siddhāntakaumudyāṃ kṛdantaṃ samāptaṃ || ||
saṃvat || 1876 samaye (nāma kuvāra) sudī 5 śubham astu (fol.46v4-5)
Microfilm Details
Reel No. A 581/4
Date of Filming 25-05-1973
Exposures 72
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 22-10-2003
Bibliography