A 581-4 Siddhāntakaumudī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 581/4
Title: Siddhāntakaumudī
Dimensions: 28.3 x 11 cm x 46 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/621
Remarks:


Reel No. A 581-4 Inventory No. 64493

Title Siddhāntakaumudī

Author Bhaṭṭojidīkṣita

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Incomplete

Size 28.3 x 11cm

Folios 70

Lines per Folio 8-11

Foliation Numerals in both margins of the verso side.

Date of Copying [ VS] 1876 sudī 5 ?

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-621

Used for edition no/yes

Manuscript Features

The foliation is continue from 1-24 and again numbered from 1. Almost folios contain some informatiom in the margins.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || ||

dhātoḥ 3 | 1 | 91 | ātṛtīyasamāpter adhikāroyaṃ | tatropapadaṃ saptamīstham |

kṛd atiṅ 3 | 1 | 93 | vāsarūpostriyāṃ 3 | 1 | 94 | paribhāṣeyaṃ | asmin dhātv adhikāre

ʼsarūpo ʼpavādapratyayaḥ | utsargasya bādhako vā syāt stryadhikāroktaṃ vinā |

kṛtyāḥ 3 | 1 | 95 | adhikāroyaṃ | ṇvulaḥ prāk | karttari kṛt | kṛtpratyayaḥ karttari syād iti

prāpte | tayor eva kṛtyaktakhalarthāḥ 3 | 4 | 70 | ete bhāvakarmaṇor eva syuḥ |

tavyattavānīyaraḥ 3 | 1| 96 | dhātor ete pratyayā(!) syuḥ | takārephau svarārthau |

edhitavyaṃ | edhanīyaṃ tvayā | bhāve autsargikam ekavacanaṃ klībatvaṃ ca |

cetavyaś cayanīyo vā dharmas tathā | vases tavyat karttari ṇic ca | vasatīti vāstavyaḥ|

kelimara upasaṃkhyānam | pacelimā māṣāḥ paktavyāḥ | ityarthaḥ | bhidelimā(!) saralā bhettavyā ityarthaḥ | karmaṇi pratyayaḥ | vṛttikāras tu karmakarttari cāyam iṣyata ity āha tad bhāṣyaviruddhaṃ | kṛty acaḥ 8 | 4 | 29 | upasargasthān nimittāt parasyāca uttarasya kṛtthasya nasya ṇatvaṃ syāt | prayāṇīyam | acaḥ kim | pramagnaḥ | (fol.1v1-8)

End

tūṣṇīmi bhuvaḥ | [[ 3 | 4 | 63 ]] tūṣṇīṃśabde bhuvaḥ ktvāṇamulau staḥ | tūṣṇīṃbhūya | tūṣṇīṃ bhūtvā | tūṣṇīṃbhāvaṃ | anvacyānulomye | [[ 3 | 4 | 64]] anvakśabde upapade bhuvaḥ ktvāṇamulau sta ānukūlye gamyamāne anvagbhūyāste | anvagbhūtvā |

anvagbhāvaṃ | agrataḥ pārśvataḥ pṛṣṭhato vānukūlo bhūtvā āsta ityarthaḥ

ānulomye kiṃ | anvagbhūtvā tiṣṭhati pṛṣṭhato bhūtvetyarthaḥ ||

itthaṃ laukikaśabdānāṃ diṅmātram iha darśitaṃ |

vistaras tu yathāśāstraṃ darśitaḥ śabdakaustubhe || 1 ||

bhaṭṭojidīkṣitakṛtiḥ saiṣā siddhāntakaumudī || ||

prītyai bhūyād bhagavator bhavānīviśvanāthayoḥ || (fol.46r8-46v4)

Colophon

iti śrībhaṭṭojidīkṣitaviracitāyāṃ siddhāntakaumudyāṃ kṛdantaṃ samāptaṃ || ||

saṃvat || 1876 samaye (nāma kuvāra) sudī 5 śubham astu (fol.46v4-5)

Microfilm Details

Reel No. A 581/4

Date of Filming 25-05-1973

Exposures 72

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 22-10-2003

Bibliography